B 333-16 Jyotiṣagranthamālā

Template:IP

Manuscript culture infobox

Filmed in: B 333/16
Title: Jyotiṣagranthamālā
Dimensions: 26.2 x 10.6 cm x 109 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1213
Remarks:


Reel No. B 333/16

Inventory No. 24969

Title Jyotiṣagranthamālā

Remarks

Author

Subject jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Binding Hole

Folios 109

Lines per Folio 8

Foliation numbers in the verso side

Place of Deposit NAK

Accession No. 1/1213

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrī gaṇeśāya namaḥ ||

tithivrbhagavatīgaṃgā nakṣetraṃ narmmadā nadī |
vāraṃcaiva jurukṣetraṃ, karaṇaṃ puṣkaraṃ mataṃ ||

duḥsvapna nāśanaṇ vāraṃ, nakṣatraṃ pāpa nāśanaṃ |
tithirāyuḥ karividhyā, yogaḥ puṣṭhi vivarddhanaṃḥ ||

candraḥ karoti saubhāgya, malṅaḥ(!) sukhaphalapradaḥ |
karaṇaṃ śriyamāpnoti, yaḥ śṛṇoti dinedine ||

vāro nihanti duḥsvapnaṃ nakṣatraṃ pāpanāśanaṃ |
tithirvvivaddhayedāyuḥ karaṇaṃ śriyamāvahet || (fol. 1v1–4)

End

tithivārasvanakṣatraṃ ekīkṛtā vidhāmata |
maṇīnāṃ ca haredbhāgaṃ yatiṣṭhāṃti subhāśubhaṃ ||

ekenāpi bhavellakṣmī dvitīye duḥkhabhāginī |
tṛtīye dhana lābhāya caturtha miṣṭa bhojanaṃ ||

paṃcamaṃ cābhimānacca ṣaṣṭhamaṃkāmavarddhanaṃ |
saptama śunyayātrāyāṃ prabhātasyatilakṣaṇaṃ ||
prabhāta lakṣaṇaṃ || (fol. 109v4–6)

Microfilm Details

Reel No. B 333/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 06-10-2004