B 333-16 Jyotiṣagranthamālā
Manuscript culture infobox
Filmed in: B 333/16
Title: Jyotiṣagranthamālā
Dimensions: 26.2 x 10.6 cm x 109 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1213
Remarks:
Reel No. B 333/16
Inventory No. 24969
Title Jyotiṣagranthamālā
Remarks
Author
Subject jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Newari
Material paper
State incomplete
Size 26.0 x 10.5 cm
Binding Hole
Folios 109
Lines per Folio 8
Foliation numbers in the verso side
Place of Deposit NAK
Accession No. 1/1213
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrī gaṇeśāya namaḥ ||
tithivrbhagavatīgaṃgā nakṣetraṃ narmmadā nadī |
vāraṃcaiva jurukṣetraṃ, karaṇaṃ puṣkaraṃ mataṃ ||
duḥsvapna nāśanaṇ vāraṃ, nakṣatraṃ pāpa nāśanaṃ |
tithirāyuḥ karividhyā, yogaḥ puṣṭhi vivarddhanaṃḥ ||
candraḥ karoti saubhāgya, malṅaḥ(!) sukhaphalapradaḥ |
karaṇaṃ śriyamāpnoti, yaḥ śṛṇoti dinedine ||
vāro nihanti duḥsvapnaṃ nakṣatraṃ pāpanāśanaṃ |
tithirvvivaddhayedāyuḥ karaṇaṃ śriyamāvahet || (fol. 1v1–4)
End
tithivārasvanakṣatraṃ ekīkṛtā vidhāmata |
maṇīnāṃ ca haredbhāgaṃ yatiṣṭhāṃti subhāśubhaṃ ||
ekenāpi bhavellakṣmī dvitīye duḥkhabhāginī |
tṛtīye dhana lābhāya caturtha miṣṭa bhojanaṃ ||
paṃcamaṃ cābhimānacca ṣaṣṭhamaṃkāmavarddhanaṃ |
saptama śunyayātrāyāṃ prabhātasyatilakṣaṇaṃ ||
prabhāta lakṣaṇaṃ || (fol. 109v4–6)
Microfilm Details
Reel No. B 333/16
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 06-10-2004